Declension table of ?parivedya

Deva

NeuterSingularDualPlural
Nominativeparivedyam parivedye parivedyāni
Vocativeparivedya parivedye parivedyāni
Accusativeparivedyam parivedye parivedyāni
Instrumentalparivedyena parivedyābhyām parivedyaiḥ
Dativeparivedyāya parivedyābhyām parivedyebhyaḥ
Ablativeparivedyāt parivedyābhyām parivedyebhyaḥ
Genitiveparivedyasya parivedyayoḥ parivedyānām
Locativeparivedye parivedyayoḥ parivedyeṣu

Compound parivedya -

Adverb -parivedyam -parivedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria