Declension table of ?parivedinī

Deva

FeminineSingularDualPlural
Nominativeparivedinī parivedinyau parivedinyaḥ
Vocativeparivedini parivedinyau parivedinyaḥ
Accusativeparivedinīm parivedinyau parivedinīḥ
Instrumentalparivedinyā parivedinībhyām parivedinībhiḥ
Dativeparivedinyai parivedinībhyām parivedinībhyaḥ
Ablativeparivedinyāḥ parivedinībhyām parivedinībhyaḥ
Genitiveparivedinyāḥ parivedinyoḥ parivedinīnām
Locativeparivedinyām parivedinyoḥ parivedinīṣu

Compound parivedini - parivedinī -

Adverb -parivedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria