Declension table of ?parivatsarīṇā

Deva

FeminineSingularDualPlural
Nominativeparivatsarīṇā parivatsarīṇe parivatsarīṇāḥ
Vocativeparivatsarīṇe parivatsarīṇe parivatsarīṇāḥ
Accusativeparivatsarīṇām parivatsarīṇe parivatsarīṇāḥ
Instrumentalparivatsarīṇayā parivatsarīṇābhyām parivatsarīṇābhiḥ
Dativeparivatsarīṇāyai parivatsarīṇābhyām parivatsarīṇābhyaḥ
Ablativeparivatsarīṇāyāḥ parivatsarīṇābhyām parivatsarīṇābhyaḥ
Genitiveparivatsarīṇāyāḥ parivatsarīṇayoḥ parivatsarīṇānām
Locativeparivatsarīṇāyām parivatsarīṇayoḥ parivatsarīṇāsu

Adverb -parivatsarīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria