Declension table of ?parivat

Deva

MasculineSingularDualPlural
Nominativeparivān parivantau parivantaḥ
Vocativeparivan parivantau parivantaḥ
Accusativeparivantam parivantau parivataḥ
Instrumentalparivatā parivadbhyām parivadbhiḥ
Dativeparivate parivadbhyām parivadbhyaḥ
Ablativeparivataḥ parivadbhyām parivadbhyaḥ
Genitiveparivataḥ parivatoḥ parivatām
Locativeparivati parivatoḥ parivatsu

Compound parivat -

Adverb -parivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria