Declension table of parivartana

Deva

NeuterSingularDualPlural
Nominativeparivartanam parivartane parivartanāni
Vocativeparivartana parivartane parivartanāni
Accusativeparivartanam parivartane parivartanāni
Instrumentalparivartanena parivartanābhyām parivartanaiḥ
Dativeparivartanāya parivartanābhyām parivartanebhyaḥ
Ablativeparivartanāt parivartanābhyām parivartanebhyaḥ
Genitiveparivartanasya parivartanayoḥ parivartanānām
Locativeparivartane parivartanayoḥ parivartaneṣu

Compound parivartana -

Adverb -parivartanam -parivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria