Declension table of parivaha

Deva

MasculineSingularDualPlural
Nominativeparivahaḥ parivahau parivahāḥ
Vocativeparivaha parivahau parivahāḥ
Accusativeparivaham parivahau parivahān
Instrumentalparivaheṇa parivahābhyām parivahaiḥ parivahebhiḥ
Dativeparivahāya parivahābhyām parivahebhyaḥ
Ablativeparivahāt parivahābhyām parivahebhyaḥ
Genitiveparivahasya parivahayoḥ parivahāṇām
Locativeparivahe parivahayoḥ parivaheṣu

Compound parivaha -

Adverb -parivaham -parivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria