सुबन्तावली ?परिवापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिवापयितव्यः परिवापयितव्यौ परिवापयितव्याः
सम्बोधनम्परिवापयितव्य परिवापयितव्यौ परिवापयितव्याः
द्वितीयापरिवापयितव्यम् परिवापयितव्यौ परिवापयितव्यान्
तृतीयापरिवापयितव्येन परिवापयितव्याभ्याम् परिवापयितव्यैः परिवापयितव्येभिः
चतुर्थीपरिवापयितव्याय परिवापयितव्याभ्याम् परिवापयितव्येभ्यः
पञ्चमीपरिवापयितव्यात् परिवापयितव्याभ्याम् परिवापयितव्येभ्यः
षष्ठीपरिवापयितव्यस्य परिवापयितव्ययोः परिवापयितव्यानाम्
सप्तमीपरिवापयितव्ये परिवापयितव्ययोः परिवापयितव्येषु

समास परिवापयितव्य

अव्यय ॰परिवापयितव्यम् ॰परिवापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria