Declension table of parivāha

Deva

MasculineSingularDualPlural
Nominativeparivāhaḥ parivāhau parivāhāḥ
Vocativeparivāha parivāhau parivāhāḥ
Accusativeparivāham parivāhau parivāhān
Instrumentalparivāheṇa parivāhābhyām parivāhaiḥ parivāhebhiḥ
Dativeparivāhāya parivāhābhyām parivāhebhyaḥ
Ablativeparivāhāt parivāhābhyām parivāhebhyaḥ
Genitiveparivāhasya parivāhayoḥ parivāhāṇām
Locativeparivāhe parivāhayoḥ parivāheṣu

Compound parivāha -

Adverb -parivāham -parivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria