Declension table of parivṛtti

Deva

FeminineSingularDualPlural
Nominativeparivṛttiḥ parivṛttī parivṛttayaḥ
Vocativeparivṛtte parivṛttī parivṛttayaḥ
Accusativeparivṛttim parivṛttī parivṛttīḥ
Instrumentalparivṛttyā parivṛttibhyām parivṛttibhiḥ
Dativeparivṛttyai parivṛttaye parivṛttibhyām parivṛttibhyaḥ
Ablativeparivṛttyāḥ parivṛtteḥ parivṛttibhyām parivṛttibhyaḥ
Genitiveparivṛttyāḥ parivṛtteḥ parivṛttyoḥ parivṛttīnām
Locativeparivṛttyām parivṛttau parivṛttyoḥ parivṛttiṣu

Compound parivṛtti -

Adverb -parivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria