सुबन्तावली ?परिवृत्तनेत्र

Roma

पुमान्एकद्विबहु
प्रथमापरिवृत्तनेत्रः परिवृत्तनेत्रौ परिवृत्तनेत्राः
सम्बोधनम्परिवृत्तनेत्र परिवृत्तनेत्रौ परिवृत्तनेत्राः
द्वितीयापरिवृत्तनेत्रम् परिवृत्तनेत्रौ परिवृत्तनेत्रान्
तृतीयापरिवृत्तनेत्रेण परिवृत्तनेत्राभ्याम् परिवृत्तनेत्रैः परिवृत्तनेत्रेभिः
चतुर्थीपरिवृत्तनेत्राय परिवृत्तनेत्राभ्याम् परिवृत्तनेत्रेभ्यः
पञ्चमीपरिवृत्तनेत्रात् परिवृत्तनेत्राभ्याम् परिवृत्तनेत्रेभ्यः
षष्ठीपरिवृत्तनेत्रस्य परिवृत्तनेत्रयोः परिवृत्तनेत्राणाम्
सप्तमीपरिवृत्तनेत्रे परिवृत्तनेत्रयोः परिवृत्तनेत्रेषु

समास परिवृत्तनेत्र

अव्यय ॰परिवृत्तनेत्रम् ॰परिवृत्तनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria