सुबन्तावली ?परिवृत्तभाग्या

Roma

स्त्रीएकद्विबहु
प्रथमापरिवृत्तभाग्या परिवृत्तभाग्ये परिवृत्तभाग्याः
सम्बोधनम्परिवृत्तभाग्ये परिवृत्तभाग्ये परिवृत्तभाग्याः
द्वितीयापरिवृत्तभाग्याम् परिवृत्तभाग्ये परिवृत्तभाग्याः
तृतीयापरिवृत्तभाग्यया परिवृत्तभाग्याभ्याम् परिवृत्तभाग्याभिः
चतुर्थीपरिवृत्तभाग्यायै परिवृत्तभाग्याभ्याम् परिवृत्तभाग्याभ्यः
पञ्चमीपरिवृत्तभाग्यायाः परिवृत्तभाग्याभ्याम् परिवृत्तभाग्याभ्यः
षष्ठीपरिवृत्तभाग्यायाः परिवृत्तभाग्ययोः परिवृत्तभाग्यानाम्
सप्तमीपरिवृत्तभाग्यायाम् परिवृत्तभाग्ययोः परिवृत्तभाग्यासु

अव्यय ॰परिवृत्तभाग्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria