सुबन्तावली ?परिवृत्तभाग्य

Roma

पुमान्एकद्विबहु
प्रथमापरिवृत्तभाग्यः परिवृत्तभाग्यौ परिवृत्तभाग्याः
सम्बोधनम्परिवृत्तभाग्य परिवृत्तभाग्यौ परिवृत्तभाग्याः
द्वितीयापरिवृत्तभाग्यम् परिवृत्तभाग्यौ परिवृत्तभाग्यान्
तृतीयापरिवृत्तभाग्येन परिवृत्तभाग्याभ्याम् परिवृत्तभाग्यैः परिवृत्तभाग्येभिः
चतुर्थीपरिवृत्तभाग्याय परिवृत्तभाग्याभ्याम् परिवृत्तभाग्येभ्यः
पञ्चमीपरिवृत्तभाग्यात् परिवृत्तभाग्याभ्याम् परिवृत्तभाग्येभ्यः
षष्ठीपरिवृत्तभाग्यस्य परिवृत्तभाग्ययोः परिवृत्तभाग्यानाम्
सप्तमीपरिवृत्तभाग्ये परिवृत्तभाग्ययोः परिवृत्तभाग्येषु

समास परिवृत्तभाग्य

अव्यय ॰परिवृत्तभाग्यम् ॰परिवृत्तभाग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria