सुबन्तावली ?परिवृत्तार्धमुखी

Roma

स्त्रीएकद्विबहु
प्रथमापरिवृत्तार्धमुखी परिवृत्तार्धमुख्यौ परिवृत्तार्धमुख्यः
सम्बोधनम्परिवृत्तार्धमुखि परिवृत्तार्धमुख्यौ परिवृत्तार्धमुख्यः
द्वितीयापरिवृत्तार्धमुखीम् परिवृत्तार्धमुख्यौ परिवृत्तार्धमुखीः
तृतीयापरिवृत्तार्धमुख्या परिवृत्तार्धमुखीभ्याम् परिवृत्तार्धमुखीभिः
चतुर्थीपरिवृत्तार्धमुख्यै परिवृत्तार्धमुखीभ्याम् परिवृत्तार्धमुखीभ्यः
पञ्चमीपरिवृत्तार्धमुख्याः परिवृत्तार्धमुखीभ्याम् परिवृत्तार्धमुखीभ्यः
षष्ठीपरिवृत्तार्धमुख्याः परिवृत्तार्धमुख्योः परिवृत्तार्धमुखीनाम्
सप्तमीपरिवृत्तार्धमुख्याम् परिवृत्तार्धमुख्योः परिवृत्तार्धमुखीषु

समास परिवृत्तार्धमुखि परिवृत्तार्धमुखी

अव्यय ॰परिवृत्तार्धमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria