Declension table of ?parivṛttā

Deva

FeminineSingularDualPlural
Nominativeparivṛttā parivṛtte parivṛttāḥ
Vocativeparivṛtte parivṛtte parivṛttāḥ
Accusativeparivṛttām parivṛtte parivṛttāḥ
Instrumentalparivṛttayā parivṛttābhyām parivṛttābhiḥ
Dativeparivṛttāyai parivṛttābhyām parivṛttābhyaḥ
Ablativeparivṛttāyāḥ parivṛttābhyām parivṛttābhyaḥ
Genitiveparivṛttāyāḥ parivṛttayoḥ parivṛttānām
Locativeparivṛttāyām parivṛttayoḥ parivṛttāsu

Adverb -parivṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria