Declension table of parivṛtta

Deva

MasculineSingularDualPlural
Nominativeparivṛttaḥ parivṛttau parivṛttāḥ
Vocativeparivṛtta parivṛttau parivṛttāḥ
Accusativeparivṛttam parivṛttau parivṛttān
Instrumentalparivṛttena parivṛttābhyām parivṛttaiḥ parivṛttebhiḥ
Dativeparivṛttāya parivṛttābhyām parivṛttebhyaḥ
Ablativeparivṛttāt parivṛttābhyām parivṛttebhyaḥ
Genitiveparivṛttasya parivṛttayoḥ parivṛttānām
Locativeparivṛtte parivṛttayoḥ parivṛtteṣu

Compound parivṛtta -

Adverb -parivṛttam -parivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria