Declension table of ?parivṛktā

Deva

FeminineSingularDualPlural
Nominativeparivṛktā parivṛkte parivṛktāḥ
Vocativeparivṛkte parivṛkte parivṛktāḥ
Accusativeparivṛktām parivṛkte parivṛktāḥ
Instrumentalparivṛktayā parivṛktābhyām parivṛktābhiḥ
Dativeparivṛktāyai parivṛktābhyām parivṛktābhyaḥ
Ablativeparivṛktāyāḥ parivṛktābhyām parivṛktābhyaḥ
Genitiveparivṛktāyāḥ parivṛktayoḥ parivṛktānām
Locativeparivṛktāyām parivṛktayoḥ parivṛktāsu

Adverb -parivṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria