Declension table of parityakta

Deva

NeuterSingularDualPlural
Nominativeparityaktam parityakte parityaktāni
Vocativeparityakta parityakte parityaktāni
Accusativeparityaktam parityakte parityaktāni
Instrumentalparityaktena parityaktābhyām parityaktaiḥ
Dativeparityaktāya parityaktābhyām parityaktebhyaḥ
Ablativeparityaktāt parityaktābhyām parityaktebhyaḥ
Genitiveparityaktasya parityaktayoḥ parityaktānām
Locativeparityakte parityaktayoḥ parityakteṣu

Compound parityakta -

Adverb -parityaktam -parityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria