Declension table of parityakta

Deva

MasculineSingularDualPlural
Nominativeparityaktaḥ parityaktau parityaktāḥ
Vocativeparityakta parityaktau parityaktāḥ
Accusativeparityaktam parityaktau parityaktān
Instrumentalparityaktena parityaktābhyām parityaktaiḥ parityaktebhiḥ
Dativeparityaktāya parityaktābhyām parityaktebhyaḥ
Ablativeparityaktāt parityaktābhyām parityaktebhyaḥ
Genitiveparityaktasya parityaktayoḥ parityaktānām
Locativeparityakte parityaktayoḥ parityakteṣu

Compound parityakta -

Adverb -parityaktam -parityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria