Declension table of ?parityājyā

Deva

FeminineSingularDualPlural
Nominativeparityājyā parityājye parityājyāḥ
Vocativeparityājye parityājye parityājyāḥ
Accusativeparityājyām parityājye parityājyāḥ
Instrumentalparityājyayā parityājyābhyām parityājyābhiḥ
Dativeparityājyāyai parityājyābhyām parityājyābhyaḥ
Ablativeparityājyāyāḥ parityājyābhyām parityājyābhyaḥ
Genitiveparityājyāyāḥ parityājyayoḥ parityājyānām
Locativeparityājyāyām parityājyayoḥ parityājyāsu

Adverb -parityājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria