Declension table of parityājana

Deva

NeuterSingularDualPlural
Nominativeparityājanam parityājane parityājanāni
Vocativeparityājana parityājane parityājanāni
Accusativeparityājanam parityājane parityājanāni
Instrumentalparityājanena parityājanābhyām parityājanaiḥ
Dativeparityājanāya parityājanābhyām parityājanebhyaḥ
Ablativeparityājanāt parityājanābhyām parityājanebhyaḥ
Genitiveparityājanasya parityājanayoḥ parityājanānām
Locativeparityājane parityājanayoḥ parityājaneṣu

Compound parityājana -

Adverb -parityājanam -parityājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria