Declension table of parityāgabhūmi

Deva

NeuterSingularDualPlural
Nominativeparityāgabhūmi parityāgabhūminī parityāgabhūmīni
Vocativeparityāgabhūmi parityāgabhūminī parityāgabhūmīni
Accusativeparityāgabhūmi parityāgabhūminī parityāgabhūmīni
Instrumentalparityāgabhūminā parityāgabhūmibhyām parityāgabhūmibhiḥ
Dativeparityāgabhūmine parityāgabhūmibhyām parityāgabhūmibhyaḥ
Ablativeparityāgabhūminaḥ parityāgabhūmibhyām parityāgabhūmibhyaḥ
Genitiveparityāgabhūminaḥ parityāgabhūminoḥ parityāgabhūmīnām
Locativeparityāgabhūmini parityāgabhūminoḥ parityāgabhūmiṣu

Compound parityāgabhūmi -

Adverb -parityāgabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria