Declension table of parityāgabhūmi

Deva

FeminineSingularDualPlural
Nominativeparityāgabhūmiḥ parityāgabhūmī parityāgabhūmayaḥ
Vocativeparityāgabhūme parityāgabhūmī parityāgabhūmayaḥ
Accusativeparityāgabhūmim parityāgabhūmī parityāgabhūmīḥ
Instrumentalparityāgabhūmyā parityāgabhūmibhyām parityāgabhūmibhiḥ
Dativeparityāgabhūmyai parityāgabhūmaye parityāgabhūmibhyām parityāgabhūmibhyaḥ
Ablativeparityāgabhūmyāḥ parityāgabhūmeḥ parityāgabhūmibhyām parityāgabhūmibhyaḥ
Genitiveparityāgabhūmyāḥ parityāgabhūmeḥ parityāgabhūmyoḥ parityāgabhūmīnām
Locativeparityāgabhūmyām parityāgabhūmau parityāgabhūmyoḥ parityāgabhūmiṣu

Compound parityāgabhūmi -

Adverb -parityāgabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria