सुबन्तावली ?परितुष्टात्मन्

Roma

पुमान्एकद्विबहु
प्रथमापरितुष्टात्मा परितुष्टात्मानौ परितुष्टात्मानः
सम्बोधनम्परितुष्टात्मन् परितुष्टात्मानौ परितुष्टात्मानः
द्वितीयापरितुष्टात्मानम् परितुष्टात्मानौ परितुष्टात्मनः
तृतीयापरितुष्टात्मना परितुष्टात्मभ्याम् परितुष्टात्मभिः
चतुर्थीपरितुष्टात्मने परितुष्टात्मभ्याम् परितुष्टात्मभ्यः
पञ्चमीपरितुष्टात्मनः परितुष्टात्मभ्याम् परितुष्टात्मभ्यः
षष्ठीपरितुष्टात्मनः परितुष्टात्मनोः परितुष्टात्मनाम्
सप्तमीपरितुष्टात्मनि परितुष्टात्मनोः परितुष्टात्मसु

समास परितुष्टात्म

अव्यय ॰परितुष्टात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria