Declension table of ?paritavya

Deva

MasculineSingularDualPlural
Nominativeparitavyaḥ paritavyau paritavyāḥ
Vocativeparitavya paritavyau paritavyāḥ
Accusativeparitavyam paritavyau paritavyān
Instrumentalparitavyena paritavyābhyām paritavyaiḥ paritavyebhiḥ
Dativeparitavyāya paritavyābhyām paritavyebhyaḥ
Ablativeparitavyāt paritavyābhyām paritavyebhyaḥ
Genitiveparitavyasya paritavyayoḥ paritavyānām
Locativeparitavye paritavyayoḥ paritavyeṣu

Compound paritavya -

Adverb -paritavyam -paritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria