Declension table of parisarpita

Deva

MasculineSingularDualPlural
Nominativeparisarpitaḥ parisarpitau parisarpitāḥ
Vocativeparisarpita parisarpitau parisarpitāḥ
Accusativeparisarpitam parisarpitau parisarpitān
Instrumentalparisarpitena parisarpitābhyām parisarpitaiḥ parisarpitebhiḥ
Dativeparisarpitāya parisarpitābhyām parisarpitebhyaḥ
Ablativeparisarpitāt parisarpitābhyām parisarpitebhyaḥ
Genitiveparisarpitasya parisarpitayoḥ parisarpitānām
Locativeparisarpite parisarpitayoḥ parisarpiteṣu

Compound parisarpita -

Adverb -parisarpitam -parisarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria