सुबन्तावली ?परिसान्त्वित

Roma

पुमान्एकद्विबहु
प्रथमापरिसान्त्वितः परिसान्त्वितौ परिसान्त्विताः
सम्बोधनम्परिसान्त्वित परिसान्त्वितौ परिसान्त्विताः
द्वितीयापरिसान्त्वितम् परिसान्त्वितौ परिसान्त्वितान्
तृतीयापरिसान्त्वितेन परिसान्त्विताभ्याम् परिसान्त्वितैः परिसान्त्वितेभिः
चतुर्थीपरिसान्त्विताय परिसान्त्विताभ्याम् परिसान्त्वितेभ्यः
पञ्चमीपरिसान्त्वितात् परिसान्त्विताभ्याम् परिसान्त्वितेभ्यः
षष्ठीपरिसान्त्वितस्य परिसान्त्वितयोः परिसान्त्वितानाम्
सप्तमीपरिसान्त्विते परिसान्त्वितयोः परिसान्त्वितेषु

समास परिसान्त्वित

अव्यय ॰परिसान्त्वितम् ॰परिसान्त्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria