Declension table of parisaṅkhyāvidhi

Deva

MasculineSingularDualPlural
Nominativeparisaṅkhyāvidhiḥ parisaṅkhyāvidhī parisaṅkhyāvidhayaḥ
Vocativeparisaṅkhyāvidhe parisaṅkhyāvidhī parisaṅkhyāvidhayaḥ
Accusativeparisaṅkhyāvidhim parisaṅkhyāvidhī parisaṅkhyāvidhīn
Instrumentalparisaṅkhyāvidhinā parisaṅkhyāvidhibhyām parisaṅkhyāvidhibhiḥ
Dativeparisaṅkhyāvidhaye parisaṅkhyāvidhibhyām parisaṅkhyāvidhibhyaḥ
Ablativeparisaṅkhyāvidheḥ parisaṅkhyāvidhibhyām parisaṅkhyāvidhibhyaḥ
Genitiveparisaṅkhyāvidheḥ parisaṅkhyāvidhyoḥ parisaṅkhyāvidhīnām
Locativeparisaṅkhyāvidhau parisaṅkhyāvidhyoḥ parisaṅkhyāvidhiṣu

Compound parisaṅkhyāvidhi -

Adverb -parisaṅkhyāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria