सुबन्तावली परिसङ्ख्यात

Roma

पुमान्एकद्विबहु
प्रथमापरिसङ्ख्यातः परिसङ्ख्यातौ परिसङ्ख्याताः
सम्बोधनम्परिसङ्ख्यात परिसङ्ख्यातौ परिसङ्ख्याताः
द्वितीयापरिसङ्ख्यातम् परिसङ्ख्यातौ परिसङ्ख्यातान्
तृतीयापरिसङ्ख्यातेन परिसङ्ख्याताभ्याम् परिसङ्ख्यातैः परिसङ्ख्यातेभिः
चतुर्थीपरिसङ्ख्याताय परिसङ्ख्याताभ्याम् परिसङ्ख्यातेभ्यः
पञ्चमीपरिसङ्ख्यातात् परिसङ्ख्याताभ्याम् परिसङ्ख्यातेभ्यः
षष्ठीपरिसङ्ख्यातस्य परिसङ्ख्यातयोः परिसङ्ख्यातानाम्
सप्तमीपरिसङ्ख्याते परिसङ्ख्यातयोः परिसङ्ख्यातेषु

समास परिसङ्ख्यात

अव्यय ॰परिसङ्ख्यातम् ॰परिसङ्ख्यातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria