Declension table of parisaṅkhyāna

Deva

NeuterSingularDualPlural
Nominativeparisaṅkhyānam parisaṅkhyāne parisaṅkhyānāni
Vocativeparisaṅkhyāna parisaṅkhyāne parisaṅkhyānāni
Accusativeparisaṅkhyānam parisaṅkhyāne parisaṅkhyānāni
Instrumentalparisaṅkhyānena parisaṅkhyānābhyām parisaṅkhyānaiḥ
Dativeparisaṅkhyānāya parisaṅkhyānābhyām parisaṅkhyānebhyaḥ
Ablativeparisaṅkhyānāt parisaṅkhyānābhyām parisaṅkhyānebhyaḥ
Genitiveparisaṅkhyānasya parisaṅkhyānayoḥ parisaṅkhyānānām
Locativeparisaṅkhyāne parisaṅkhyānayoḥ parisaṅkhyāneṣu

Compound parisaṅkhyāna -

Adverb -parisaṅkhyānam -parisaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria