Declension table of parisṛpta

Deva

NeuterSingularDualPlural
Nominativeparisṛptam parisṛpte parisṛptāni
Vocativeparisṛpta parisṛpte parisṛptāni
Accusativeparisṛptam parisṛpte parisṛptāni
Instrumentalparisṛptena parisṛptābhyām parisṛptaiḥ
Dativeparisṛptāya parisṛptābhyām parisṛptebhyaḥ
Ablativeparisṛptāt parisṛptābhyām parisṛptebhyaḥ
Genitiveparisṛptasya parisṛptayoḥ parisṛptānām
Locativeparisṛpte parisṛptayoḥ parisṛpteṣu

Compound parisṛpta -

Adverb -parisṛptam -parisṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria