Declension table of parisṛpta

Deva

MasculineSingularDualPlural
Nominativeparisṛptaḥ parisṛptau parisṛptāḥ
Vocativeparisṛpta parisṛptau parisṛptāḥ
Accusativeparisṛptam parisṛptau parisṛptān
Instrumentalparisṛptena parisṛptābhyām parisṛptaiḥ parisṛptebhiḥ
Dativeparisṛptāya parisṛptābhyām parisṛptebhyaḥ
Ablativeparisṛptāt parisṛptābhyām parisṛptebhyaḥ
Genitiveparisṛptasya parisṛptayoḥ parisṛptānām
Locativeparisṛpte parisṛptayoḥ parisṛpteṣu

Compound parisṛpta -

Adverb -parisṛptam -parisṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria