Declension table of ?pariramita

Deva

NeuterSingularDualPlural
Nominativepariramitam pariramite pariramitāni
Vocativepariramita pariramite pariramitāni
Accusativepariramitam pariramite pariramitāni
Instrumentalpariramitena pariramitābhyām pariramitaiḥ
Dativepariramitāya pariramitābhyām pariramitebhyaḥ
Ablativepariramitāt pariramitābhyām pariramitebhyaḥ
Genitivepariramitasya pariramitayoḥ pariramitānām
Locativepariramite pariramitayoḥ pariramiteṣu

Compound pariramita -

Adverb -pariramitam -pariramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria