Declension table of ?parirambhiṇī

Deva

FeminineSingularDualPlural
Nominativeparirambhiṇī parirambhiṇyau parirambhiṇyaḥ
Vocativeparirambhiṇi parirambhiṇyau parirambhiṇyaḥ
Accusativeparirambhiṇīm parirambhiṇyau parirambhiṇīḥ
Instrumentalparirambhiṇyā parirambhiṇībhyām parirambhiṇībhiḥ
Dativeparirambhiṇyai parirambhiṇībhyām parirambhiṇībhyaḥ
Ablativeparirambhiṇyāḥ parirambhiṇībhyām parirambhiṇībhyaḥ
Genitiveparirambhiṇyāḥ parirambhiṇyoḥ parirambhiṇīnām
Locativeparirambhiṇyām parirambhiṇyoḥ parirambhiṇīṣu

Compound parirambhiṇi - parirambhiṇī -

Adverb -parirambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria