Declension table of parirakṣya

Deva

MasculineSingularDualPlural
Nominativeparirakṣyaḥ parirakṣyau parirakṣyāḥ
Vocativeparirakṣya parirakṣyau parirakṣyāḥ
Accusativeparirakṣyam parirakṣyau parirakṣyān
Instrumentalparirakṣyeṇa parirakṣyābhyām parirakṣyaiḥ
Dativeparirakṣyāya parirakṣyābhyām parirakṣyebhyaḥ
Ablativeparirakṣyāt parirakṣyābhyām parirakṣyebhyaḥ
Genitiveparirakṣyasya parirakṣyayoḥ parirakṣyāṇām
Locativeparirakṣye parirakṣyayoḥ parirakṣyeṣu

Compound parirakṣya -

Adverb -parirakṣyam -parirakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria