सुबन्तावली ?परिरक्षित्री

Roma

स्त्रीएकद्विबहु
प्रथमापरिरक्षित्री परिरक्षित्र्यौ परिरक्षित्र्यः
सम्बोधनम्परिरक्षित्रि परिरक्षित्र्यौ परिरक्षित्र्यः
द्वितीयापरिरक्षित्रीम् परिरक्षित्र्यौ परिरक्षित्रीः
तृतीयापरिरक्षित्र्या परिरक्षित्रीभ्याम् परिरक्षित्रीभिः
चतुर्थीपरिरक्षित्र्यै परिरक्षित्रीभ्याम् परिरक्षित्रीभ्यः
पञ्चमीपरिरक्षित्र्याः परिरक्षित्रीभ्याम् परिरक्षित्रीभ्यः
षष्ठीपरिरक्षित्र्याः परिरक्षित्र्योः परिरक्षित्रीणाम्
सप्तमीपरिरक्षित्र्याम् परिरक्षित्र्योः परिरक्षित्रीषु

समास परिरक्षित्रि परिरक्षित्री

अव्यय ॰परिरक्षित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria