Declension table of ?parirakṣitavya

Deva

NeuterSingularDualPlural
Nominativeparirakṣitavyam parirakṣitavye parirakṣitavyāni
Vocativeparirakṣitavya parirakṣitavye parirakṣitavyāni
Accusativeparirakṣitavyam parirakṣitavye parirakṣitavyāni
Instrumentalparirakṣitavyena parirakṣitavyābhyām parirakṣitavyaiḥ
Dativeparirakṣitavyāya parirakṣitavyābhyām parirakṣitavyebhyaḥ
Ablativeparirakṣitavyāt parirakṣitavyābhyām parirakṣitavyebhyaḥ
Genitiveparirakṣitavyasya parirakṣitavyayoḥ parirakṣitavyānām
Locativeparirakṣitavye parirakṣitavyayoḥ parirakṣitavyeṣu

Compound parirakṣitavya -

Adverb -parirakṣitavyam -parirakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria