Declension table of parirakṣitṛ

Deva

NeuterSingularDualPlural
Nominativeparirakṣitṛ parirakṣitṛṇī parirakṣitṝṇi
Vocativeparirakṣitṛ parirakṣitṛṇī parirakṣitṝṇi
Accusativeparirakṣitṛ parirakṣitṛṇī parirakṣitṝṇi
Instrumentalparirakṣitṛṇā parirakṣitṛbhyām parirakṣitṛbhiḥ
Dativeparirakṣitṛṇe parirakṣitṛbhyām parirakṣitṛbhyaḥ
Ablativeparirakṣitṛṇaḥ parirakṣitṛbhyām parirakṣitṛbhyaḥ
Genitiveparirakṣitṛṇaḥ parirakṣitṛṇoḥ parirakṣitṝṇām
Locativeparirakṣitṛṇi parirakṣitṛṇoḥ parirakṣitṛṣu

Compound parirakṣitṛ -

Adverb -parirakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria