Declension table of ?parirakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeparirakṣaṇīyaḥ parirakṣaṇīyau parirakṣaṇīyāḥ
Vocativeparirakṣaṇīya parirakṣaṇīyau parirakṣaṇīyāḥ
Accusativeparirakṣaṇīyam parirakṣaṇīyau parirakṣaṇīyān
Instrumentalparirakṣaṇīyena parirakṣaṇīyābhyām parirakṣaṇīyaiḥ parirakṣaṇīyebhiḥ
Dativeparirakṣaṇīyāya parirakṣaṇīyābhyām parirakṣaṇīyebhyaḥ
Ablativeparirakṣaṇīyāt parirakṣaṇīyābhyām parirakṣaṇīyebhyaḥ
Genitiveparirakṣaṇīyasya parirakṣaṇīyayoḥ parirakṣaṇīyānām
Locativeparirakṣaṇīye parirakṣaṇīyayoḥ parirakṣaṇīyeṣu

Compound parirakṣaṇīya -

Adverb -parirakṣaṇīyam -parirakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria