सुबन्तावली ?परिरटन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरिरटनम् परिरटने परिरटनानि
सम्बोधनम्परिरटन परिरटने परिरटनानि
द्वितीयापरिरटनम् परिरटने परिरटनानि
तृतीयापरिरटनेन परिरटनाभ्याम् परिरटनैः
चतुर्थीपरिरटनाय परिरटनाभ्याम् परिरटनेभ्यः
पञ्चमीपरिरटनात् परिरटनाभ्याम् परिरटनेभ्यः
षष्ठीपरिरटनस्य परिरटनयोः परिरटनानाम्
सप्तमीपरिरटने परिरटनयोः परिरटनेषु

समास परिरटन

अव्यय ॰परिरटनम् ॰परिरटनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria