Declension table of ?paripūriṇī

Deva

FeminineSingularDualPlural
Nominativeparipūriṇī paripūriṇyau paripūriṇyaḥ
Vocativeparipūriṇi paripūriṇyau paripūriṇyaḥ
Accusativeparipūriṇīm paripūriṇyau paripūriṇīḥ
Instrumentalparipūriṇyā paripūriṇībhyām paripūriṇībhiḥ
Dativeparipūriṇyai paripūriṇībhyām paripūriṇībhyaḥ
Ablativeparipūriṇyāḥ paripūriṇībhyām paripūriṇībhyaḥ
Genitiveparipūriṇyāḥ paripūriṇyoḥ paripūriṇīnām
Locativeparipūriṇyām paripūriṇyoḥ paripūriṇīṣu

Compound paripūriṇi - paripūriṇī -

Adverb -paripūriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria