सुबन्तावली ?परिपूरयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिपूरयितव्यः परिपूरयितव्यौ परिपूरयितव्याः
सम्बोधनम्परिपूरयितव्य परिपूरयितव्यौ परिपूरयितव्याः
द्वितीयापरिपूरयितव्यम् परिपूरयितव्यौ परिपूरयितव्यान्
तृतीयापरिपूरयितव्येन परिपूरयितव्याभ्याम् परिपूरयितव्यैः परिपूरयितव्येभिः
चतुर्थीपरिपूरयितव्याय परिपूरयितव्याभ्याम् परिपूरयितव्येभ्यः
पञ्चमीपरिपूरयितव्यात् परिपूरयितव्याभ्याम् परिपूरयितव्येभ्यः
षष्ठीपरिपूरयितव्यस्य परिपूरयितव्ययोः परिपूरयितव्यानाम्
सप्तमीपरिपूरयितव्ये परिपूरयितव्ययोः परिपूरयितव्येषु

समास परिपूरयितव्य

अव्यय ॰परिपूरयितव्यम् ॰परिपूरयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria