Declension table of ?paripūrṇasattvā

Deva

FeminineSingularDualPlural
Nominativeparipūrṇasattvā paripūrṇasattve paripūrṇasattvāḥ
Vocativeparipūrṇasattve paripūrṇasattve paripūrṇasattvāḥ
Accusativeparipūrṇasattvām paripūrṇasattve paripūrṇasattvāḥ
Instrumentalparipūrṇasattvayā paripūrṇasattvābhyām paripūrṇasattvābhiḥ
Dativeparipūrṇasattvāyai paripūrṇasattvābhyām paripūrṇasattvābhyaḥ
Ablativeparipūrṇasattvāyāḥ paripūrṇasattvābhyām paripūrṇasattvābhyaḥ
Genitiveparipūrṇasattvāyāḥ paripūrṇasattvayoḥ paripūrṇasattvānām
Locativeparipūrṇasattvāyām paripūrṇasattvayoḥ paripūrṇasattvāsu

Adverb -paripūrṇasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria