सुबन्तावली ?परिपूर्णमुख

Roma

पुमान्एकद्विबहु
प्रथमापरिपूर्णमुखः परिपूर्णमुखौ परिपूर्णमुखाः
सम्बोधनम्परिपूर्णमुख परिपूर्णमुखौ परिपूर्णमुखाः
द्वितीयापरिपूर्णमुखम् परिपूर्णमुखौ परिपूर्णमुखान्
तृतीयापरिपूर्णमुखेन परिपूर्णमुखाभ्याम् परिपूर्णमुखैः परिपूर्णमुखेभिः
चतुर्थीपरिपूर्णमुखाय परिपूर्णमुखाभ्याम् परिपूर्णमुखेभ्यः
पञ्चमीपरिपूर्णमुखात् परिपूर्णमुखाभ्याम् परिपूर्णमुखेभ्यः
षष्ठीपरिपूर्णमुखस्य परिपूर्णमुखयोः परिपूर्णमुखानाम्
सप्तमीपरिपूर्णमुखे परिपूर्णमुखयोः परिपूर्णमुखेषु

समास परिपूर्णमुख

अव्यय ॰परिपूर्णमुखम् ॰परिपूर्णमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria