Declension table of paripūrṇagaṇa

Deva

MasculineSingularDualPlural
Nominativeparipūrṇagaṇaḥ paripūrṇagaṇau paripūrṇagaṇāḥ
Vocativeparipūrṇagaṇa paripūrṇagaṇau paripūrṇagaṇāḥ
Accusativeparipūrṇagaṇam paripūrṇagaṇau paripūrṇagaṇān
Instrumentalparipūrṇagaṇena paripūrṇagaṇābhyām paripūrṇagaṇaiḥ paripūrṇagaṇebhiḥ
Dativeparipūrṇagaṇāya paripūrṇagaṇābhyām paripūrṇagaṇebhyaḥ
Ablativeparipūrṇagaṇāt paripūrṇagaṇābhyām paripūrṇagaṇebhyaḥ
Genitiveparipūrṇagaṇasya paripūrṇagaṇayoḥ paripūrṇagaṇānām
Locativeparipūrṇagaṇe paripūrṇagaṇayoḥ paripūrṇagaṇeṣu

Compound paripūrṇagaṇa -

Adverb -paripūrṇagaṇam -paripūrṇagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria