सुबन्तावली ?परिपूर्णचन्द्रविमलप्रभ

Roma

पुमान्एकद्विबहु
प्रथमापरिपूर्णचन्द्रविमलप्रभः परिपूर्णचन्द्रविमलप्रभौ परिपूर्णचन्द्रविमलप्रभाः
सम्बोधनम्परिपूर्णचन्द्रविमलप्रभ परिपूर्णचन्द्रविमलप्रभौ परिपूर्णचन्द्रविमलप्रभाः
द्वितीयापरिपूर्णचन्द्रविमलप्रभम् परिपूर्णचन्द्रविमलप्रभौ परिपूर्णचन्द्रविमलप्रभान्
तृतीयापरिपूर्णचन्द्रविमलप्रभेण परिपूर्णचन्द्रविमलप्रभाभ्याम् परिपूर्णचन्द्रविमलप्रभैः परिपूर्णचन्द्रविमलप्रभेभिः
चतुर्थीपरिपूर्णचन्द्रविमलप्रभाय परिपूर्णचन्द्रविमलप्रभाभ्याम् परिपूर्णचन्द्रविमलप्रभेभ्यः
पञ्चमीपरिपूर्णचन्द्रविमलप्रभात् परिपूर्णचन्द्रविमलप्रभाभ्याम् परिपूर्णचन्द्रविमलप्रभेभ्यः
षष्ठीपरिपूर्णचन्द्रविमलप्रभस्य परिपूर्णचन्द्रविमलप्रभयोः परिपूर्णचन्द्रविमलप्रभाणाम्
सप्तमीपरिपूर्णचन्द्रविमलप्रभे परिपूर्णचन्द्रविमलप्रभयोः परिपूर्णचन्द्रविमलप्रभेषु

समास परिपूर्णचन्द्रविमलप्रभ

अव्यय ॰परिपूर्णचन्द्रविमलप्रभम् ॰परिपूर्णचन्द्रविमलप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria