Declension table of ?paripūrṇārtha

Deva

NeuterSingularDualPlural
Nominativeparipūrṇārtham paripūrṇārthe paripūrṇārthāni
Vocativeparipūrṇārtha paripūrṇārthe paripūrṇārthāni
Accusativeparipūrṇārtham paripūrṇārthe paripūrṇārthāni
Instrumentalparipūrṇārthena paripūrṇārthābhyām paripūrṇārthaiḥ
Dativeparipūrṇārthāya paripūrṇārthābhyām paripūrṇārthebhyaḥ
Ablativeparipūrṇārthāt paripūrṇārthābhyām paripūrṇārthebhyaḥ
Genitiveparipūrṇārthasya paripūrṇārthayoḥ paripūrṇārthānām
Locativeparipūrṇārthe paripūrṇārthayoḥ paripūrṇārtheṣu

Compound paripūrṇārtha -

Adverb -paripūrṇārtham -paripūrṇārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria