सुबन्तावली ?परिप्रेप्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमापरिप्रेप्सु आ परिप्रेप्सु ए परिप्रेप्सु आः
सम्बोधनम्परिप्रेप्सु ए परिप्रेप्सु ए परिप्रेप्सु आः
द्वितीयापरिप्रेप्सु आम् परिप्रेप्सु ए परिप्रेप्सु आः
तृतीयापरिप्रेप्सु अया परिप्रेप्सु आभ्याम् परिप्रेप्सु आभिः
चतुर्थीपरिप्रेप्सु आयै परिप्रेप्सु आभ्याम् परिप्रेप्सु आभ्यः
पञ्चमीपरिप्रेप्सु आयाः परिप्रेप्सु आभ्याम् परिप्रेप्सु आभ्यः
षष्ठीपरिप्रेप्सु आयाः परिप्रेप्सु अयोः परिप्रेप्सु आनाम्
सप्तमीपरिप्रेप्सु आयाम् परिप्रेप्सु अयोः परिप्रेप्सु आसु

अव्यय ॰परिप्रेप्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria