Declension table of paripraśna

Deva

MasculineSingularDualPlural
Nominativeparipraśnaḥ paripraśnau paripraśnāḥ
Vocativeparipraśna paripraśnau paripraśnāḥ
Accusativeparipraśnam paripraśnau paripraśnān
Instrumentalparipraśnena paripraśnābhyām paripraśnaiḥ paripraśnebhiḥ
Dativeparipraśnāya paripraśnābhyām paripraśnebhyaḥ
Ablativeparipraśnāt paripraśnābhyām paripraśnebhyaḥ
Genitiveparipraśnasya paripraśnayoḥ paripraśnānām
Locativeparipraśne paripraśnayoḥ paripraśneṣu

Compound paripraśna -

Adverb -paripraśnam -paripraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria