Declension table of ?paripoṣakā

Deva

FeminineSingularDualPlural
Nominativeparipoṣakā paripoṣake paripoṣakāḥ
Vocativeparipoṣake paripoṣake paripoṣakāḥ
Accusativeparipoṣakām paripoṣake paripoṣakāḥ
Instrumentalparipoṣakayā paripoṣakābhyām paripoṣakābhiḥ
Dativeparipoṣakāyai paripoṣakābhyām paripoṣakābhyaḥ
Ablativeparipoṣakāyāḥ paripoṣakābhyām paripoṣakābhyaḥ
Genitiveparipoṣakāyāḥ paripoṣakayoḥ paripoṣakāṇām
Locativeparipoṣakāyām paripoṣakayoḥ paripoṣakāsu

Adverb -paripoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria