Declension table of paripluṣṭa

Deva

MasculineSingularDualPlural
Nominativeparipluṣṭaḥ paripluṣṭau paripluṣṭāḥ
Vocativeparipluṣṭa paripluṣṭau paripluṣṭāḥ
Accusativeparipluṣṭam paripluṣṭau paripluṣṭān
Instrumentalparipluṣṭena paripluṣṭābhyām paripluṣṭaiḥ paripluṣṭebhiḥ
Dativeparipluṣṭāya paripluṣṭābhyām paripluṣṭebhyaḥ
Ablativeparipluṣṭāt paripluṣṭābhyām paripluṣṭebhyaḥ
Genitiveparipluṣṭasya paripluṣṭayoḥ paripluṣṭānām
Locativeparipluṣṭe paripluṣṭayoḥ paripluṣṭeṣu

Compound paripluṣṭa -

Adverb -paripluṣṭam -paripluṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria